Declension table of ?sakalakāmadughā

Deva

FeminineSingularDualPlural
Nominativesakalakāmadughā sakalakāmadughe sakalakāmadughāḥ
Vocativesakalakāmadughe sakalakāmadughe sakalakāmadughāḥ
Accusativesakalakāmadughām sakalakāmadughe sakalakāmadughāḥ
Instrumentalsakalakāmadughayā sakalakāmadughābhyām sakalakāmadughābhiḥ
Dativesakalakāmadughāyai sakalakāmadughābhyām sakalakāmadughābhyaḥ
Ablativesakalakāmadughāyāḥ sakalakāmadughābhyām sakalakāmadughābhyaḥ
Genitivesakalakāmadughāyāḥ sakalakāmadughayoḥ sakalakāmadughānām
Locativesakalakāmadughāyām sakalakāmadughayoḥ sakalakāmadughāsu

Adverb -sakalakāmadugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria