Declension table of ?sakalakāmadugha

Deva

NeuterSingularDualPlural
Nominativesakalakāmadugham sakalakāmadughe sakalakāmadughāni
Vocativesakalakāmadugha sakalakāmadughe sakalakāmadughāni
Accusativesakalakāmadugham sakalakāmadughe sakalakāmadughāni
Instrumentalsakalakāmadughena sakalakāmadughābhyām sakalakāmadughaiḥ
Dativesakalakāmadughāya sakalakāmadughābhyām sakalakāmadughebhyaḥ
Ablativesakalakāmadughāt sakalakāmadughābhyām sakalakāmadughebhyaḥ
Genitivesakalakāmadughasya sakalakāmadughayoḥ sakalakāmadughānām
Locativesakalakāmadughe sakalakāmadughayoḥ sakalakāmadugheṣu

Compound sakalakāmadugha -

Adverb -sakalakāmadugham -sakalakāmadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria