Declension table of ?sakalajananīstava

Deva

MasculineSingularDualPlural
Nominativesakalajananīstavaḥ sakalajananīstavau sakalajananīstavāḥ
Vocativesakalajananīstava sakalajananīstavau sakalajananīstavāḥ
Accusativesakalajananīstavam sakalajananīstavau sakalajananīstavān
Instrumentalsakalajananīstavena sakalajananīstavābhyām sakalajananīstavaiḥ sakalajananīstavebhiḥ
Dativesakalajananīstavāya sakalajananīstavābhyām sakalajananīstavebhyaḥ
Ablativesakalajananīstavāt sakalajananīstavābhyām sakalajananīstavebhyaḥ
Genitivesakalajananīstavasya sakalajananīstavayoḥ sakalajananīstavānām
Locativesakalajananīstave sakalajananīstavayoḥ sakalajananīstaveṣu

Compound sakalajananīstava -

Adverb -sakalajananīstavam -sakalajananīstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria