Declension table of ?sakalaṅka

Deva

MasculineSingularDualPlural
Nominativesakalaṅkaḥ sakalaṅkau sakalaṅkāḥ
Vocativesakalaṅka sakalaṅkau sakalaṅkāḥ
Accusativesakalaṅkam sakalaṅkau sakalaṅkān
Instrumentalsakalaṅkena sakalaṅkābhyām sakalaṅkaiḥ sakalaṅkebhiḥ
Dativesakalaṅkāya sakalaṅkābhyām sakalaṅkebhyaḥ
Ablativesakalaṅkāt sakalaṅkābhyām sakalaṅkebhyaḥ
Genitivesakalaṅkasya sakalaṅkayoḥ sakalaṅkānām
Locativesakalaṅke sakalaṅkayoḥ sakalaṅkeṣu

Compound sakalaṅka -

Adverb -sakalaṅkam -sakalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria