Declension table of ?sakaladevatāpratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesakaladevatāpratiṣṭhā sakaladevatāpratiṣṭhe sakaladevatāpratiṣṭhāḥ
Vocativesakaladevatāpratiṣṭhe sakaladevatāpratiṣṭhe sakaladevatāpratiṣṭhāḥ
Accusativesakaladevatāpratiṣṭhām sakaladevatāpratiṣṭhe sakaladevatāpratiṣṭhāḥ
Instrumentalsakaladevatāpratiṣṭhayā sakaladevatāpratiṣṭhābhyām sakaladevatāpratiṣṭhābhiḥ
Dativesakaladevatāpratiṣṭhāyai sakaladevatāpratiṣṭhābhyām sakaladevatāpratiṣṭhābhyaḥ
Ablativesakaladevatāpratiṣṭhāyāḥ sakaladevatāpratiṣṭhābhyām sakaladevatāpratiṣṭhābhyaḥ
Genitivesakaladevatāpratiṣṭhāyāḥ sakaladevatāpratiṣṭhayoḥ sakaladevatāpratiṣṭhānām
Locativesakaladevatāpratiṣṭhāyām sakaladevatāpratiṣṭhayoḥ sakaladevatāpratiṣṭhāsu

Adverb -sakaladevatāpratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria