Declension table of ?sakalārthaśāstrasāra

Deva

MasculineSingularDualPlural
Nominativesakalārthaśāstrasāraḥ sakalārthaśāstrasārau sakalārthaśāstrasārāḥ
Vocativesakalārthaśāstrasāra sakalārthaśāstrasārau sakalārthaśāstrasārāḥ
Accusativesakalārthaśāstrasāram sakalārthaśāstrasārau sakalārthaśāstrasārān
Instrumentalsakalārthaśāstrasāreṇa sakalārthaśāstrasārābhyām sakalārthaśāstrasāraiḥ sakalārthaśāstrasārebhiḥ
Dativesakalārthaśāstrasārāya sakalārthaśāstrasārābhyām sakalārthaśāstrasārebhyaḥ
Ablativesakalārthaśāstrasārāt sakalārthaśāstrasārābhyām sakalārthaśāstrasārebhyaḥ
Genitivesakalārthaśāstrasārasya sakalārthaśāstrasārayoḥ sakalārthaśāstrasārāṇām
Locativesakalārthaśāstrasāre sakalārthaśāstrasārayoḥ sakalārthaśāstrasāreṣu

Compound sakalārthaśāstrasāra -

Adverb -sakalārthaśāstrasāram -sakalārthaśāstrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria