Declension table of ?sakalārṇamayī

Deva

FeminineSingularDualPlural
Nominativesakalārṇamayī sakalārṇamayyau sakalārṇamayyaḥ
Vocativesakalārṇamayi sakalārṇamayyau sakalārṇamayyaḥ
Accusativesakalārṇamayīm sakalārṇamayyau sakalārṇamayīḥ
Instrumentalsakalārṇamayyā sakalārṇamayībhyām sakalārṇamayībhiḥ
Dativesakalārṇamayyai sakalārṇamayībhyām sakalārṇamayībhyaḥ
Ablativesakalārṇamayyāḥ sakalārṇamayībhyām sakalārṇamayībhyaḥ
Genitivesakalārṇamayyāḥ sakalārṇamayyoḥ sakalārṇamayīnām
Locativesakalārṇamayyām sakalārṇamayyoḥ sakalārṇamayīṣu

Compound sakalārṇamayi - sakalārṇamayī -

Adverb -sakalārṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria