Declension table of ?sakalāgamācārya

Deva

MasculineSingularDualPlural
Nominativesakalāgamācāryaḥ sakalāgamācāryau sakalāgamācāryāḥ
Vocativesakalāgamācārya sakalāgamācāryau sakalāgamācāryāḥ
Accusativesakalāgamācāryam sakalāgamācāryau sakalāgamācāryān
Instrumentalsakalāgamācāryeṇa sakalāgamācāryābhyām sakalāgamācāryaiḥ sakalāgamācāryebhiḥ
Dativesakalāgamācāryāya sakalāgamācāryābhyām sakalāgamācāryebhyaḥ
Ablativesakalāgamācāryāt sakalāgamācāryābhyām sakalāgamācāryebhyaḥ
Genitivesakalāgamācāryasya sakalāgamācāryayoḥ sakalāgamācāryāṇām
Locativesakalāgamācārye sakalāgamācāryayoḥ sakalāgamācāryeṣu

Compound sakalāgamācārya -

Adverb -sakalāgamācāryam -sakalāgamācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria