Declension table of ?sakaitava

Deva

NeuterSingularDualPlural
Nominativesakaitavam sakaitave sakaitavāni
Vocativesakaitava sakaitave sakaitavāni
Accusativesakaitavam sakaitave sakaitavāni
Instrumentalsakaitavena sakaitavābhyām sakaitavaiḥ
Dativesakaitavāya sakaitavābhyām sakaitavebhyaḥ
Ablativesakaitavāt sakaitavābhyām sakaitavebhyaḥ
Genitivesakaitavasya sakaitavayoḥ sakaitavānām
Locativesakaitave sakaitavayoḥ sakaitaveṣu

Compound sakaitava -

Adverb -sakaitavam -sakaitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria