Declension table of ?sakaitava

Deva

MasculineSingularDualPlural
Nominativesakaitavaḥ sakaitavau sakaitavāḥ
Vocativesakaitava sakaitavau sakaitavāḥ
Accusativesakaitavam sakaitavau sakaitavān
Instrumentalsakaitavena sakaitavābhyām sakaitavaiḥ sakaitavebhiḥ
Dativesakaitavāya sakaitavābhyām sakaitavebhyaḥ
Ablativesakaitavāt sakaitavābhyām sakaitavebhyaḥ
Genitivesakaitavasya sakaitavayoḥ sakaitavānām
Locativesakaitave sakaitavayoḥ sakaitaveṣu

Compound sakaitava -

Adverb -sakaitavam -sakaitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria