Declension table of ?sakaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativesakaṅkaṭaḥ sakaṅkaṭau sakaṅkaṭāḥ
Vocativesakaṅkaṭa sakaṅkaṭau sakaṅkaṭāḥ
Accusativesakaṅkaṭam sakaṅkaṭau sakaṅkaṭān
Instrumentalsakaṅkaṭena sakaṅkaṭābhyām sakaṅkaṭaiḥ sakaṅkaṭebhiḥ
Dativesakaṅkaṭāya sakaṅkaṭābhyām sakaṅkaṭebhyaḥ
Ablativesakaṅkaṭāt sakaṅkaṭābhyām sakaṅkaṭebhyaḥ
Genitivesakaṅkaṭasya sakaṅkaṭayoḥ sakaṅkaṭānām
Locativesakaṅkaṭe sakaṅkaṭayoḥ sakaṅkaṭeṣu

Compound sakaṅkaṭa -

Adverb -sakaṅkaṭam -sakaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria