Declension table of ?sakacchapa

Deva

NeuterSingularDualPlural
Nominativesakacchapam sakacchape sakacchapāni
Vocativesakacchapa sakacchape sakacchapāni
Accusativesakacchapam sakacchape sakacchapāni
Instrumentalsakacchapena sakacchapābhyām sakacchapaiḥ
Dativesakacchapāya sakacchapābhyām sakacchapebhyaḥ
Ablativesakacchapāt sakacchapābhyām sakacchapebhyaḥ
Genitivesakacchapasya sakacchapayoḥ sakacchapānām
Locativesakacchape sakacchapayoḥ sakacchapeṣu

Compound sakacchapa -

Adverb -sakacchapam -sakacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria