Declension table of ?sakacchapa

Deva

MasculineSingularDualPlural
Nominativesakacchapaḥ sakacchapau sakacchapāḥ
Vocativesakacchapa sakacchapau sakacchapāḥ
Accusativesakacchapam sakacchapau sakacchapān
Instrumentalsakacchapena sakacchapābhyām sakacchapaiḥ sakacchapebhiḥ
Dativesakacchapāya sakacchapābhyām sakacchapebhyaḥ
Ablativesakacchapāt sakacchapābhyām sakacchapebhyaḥ
Genitivesakacchapasya sakacchapayoḥ sakacchapānām
Locativesakacchape sakacchapayoḥ sakacchapeṣu

Compound sakacchapa -

Adverb -sakacchapam -sakacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria