Declension table of sakāśa

Deva

NeuterSingularDualPlural
Nominativesakāśam sakāśe sakāśāni
Vocativesakāśa sakāśe sakāśāni
Accusativesakāśam sakāśe sakāśāni
Instrumentalsakāśena sakāśābhyām sakāśaiḥ
Dativesakāśāya sakāśābhyām sakāśebhyaḥ
Ablativesakāśāt sakāśābhyām sakāśebhyaḥ
Genitivesakāśasya sakāśayoḥ sakāśānām
Locativesakāśe sakāśayoḥ sakāśeṣu

Compound sakāśa -

Adverb -sakāśam -sakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria