Declension table of sakāśa

Deva

MasculineSingularDualPlural
Nominativesakāśaḥ sakāśau sakāśāḥ
Vocativesakāśa sakāśau sakāśāḥ
Accusativesakāśam sakāśau sakāśān
Instrumentalsakāśena sakāśābhyām sakāśaiḥ sakāśebhiḥ
Dativesakāśāya sakāśābhyām sakāśebhyaḥ
Ablativesakāśāt sakāśābhyām sakāśebhyaḥ
Genitivesakāśasya sakāśayoḥ sakāśānām
Locativesakāśe sakāśayoḥ sakāśeṣu

Compound sakāśa -

Adverb -sakāśam -sakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria