Declension table of ?sakātara

Deva

MasculineSingularDualPlural
Nominativesakātaraḥ sakātarau sakātarāḥ
Vocativesakātara sakātarau sakātarāḥ
Accusativesakātaram sakātarau sakātarān
Instrumentalsakātareṇa sakātarābhyām sakātaraiḥ sakātarebhiḥ
Dativesakātarāya sakātarābhyām sakātarebhyaḥ
Ablativesakātarāt sakātarābhyām sakātarebhyaḥ
Genitivesakātarasya sakātarayoḥ sakātarāṇām
Locativesakātare sakātarayoḥ sakātareṣu

Compound sakātara -

Adverb -sakātaram -sakātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria