Declension table of ?sakāraṇikā

Deva

FeminineSingularDualPlural
Nominativesakāraṇikā sakāraṇike sakāraṇikāḥ
Vocativesakāraṇike sakāraṇike sakāraṇikāḥ
Accusativesakāraṇikām sakāraṇike sakāraṇikāḥ
Instrumentalsakāraṇikayā sakāraṇikābhyām sakāraṇikābhiḥ
Dativesakāraṇikāyai sakāraṇikābhyām sakāraṇikābhyaḥ
Ablativesakāraṇikāyāḥ sakāraṇikābhyām sakāraṇikābhyaḥ
Genitivesakāraṇikāyāḥ sakāraṇikayoḥ sakāraṇikānām
Locativesakāraṇikāyām sakāraṇikayoḥ sakāraṇikāsu

Adverb -sakāraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria