Declension table of ?sakāraṇaka

Deva

NeuterSingularDualPlural
Nominativesakāraṇakam sakāraṇake sakāraṇakāni
Vocativesakāraṇaka sakāraṇake sakāraṇakāni
Accusativesakāraṇakam sakāraṇake sakāraṇakāni
Instrumentalsakāraṇakena sakāraṇakābhyām sakāraṇakaiḥ
Dativesakāraṇakāya sakāraṇakābhyām sakāraṇakebhyaḥ
Ablativesakāraṇakāt sakāraṇakābhyām sakāraṇakebhyaḥ
Genitivesakāraṇakasya sakāraṇakayoḥ sakāraṇakānām
Locativesakāraṇake sakāraṇakayoḥ sakāraṇakeṣu

Compound sakāraṇaka -

Adverb -sakāraṇakam -sakāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria