Declension table of ?sakāraṇaka

Deva

MasculineSingularDualPlural
Nominativesakāraṇakaḥ sakāraṇakau sakāraṇakāḥ
Vocativesakāraṇaka sakāraṇakau sakāraṇakāḥ
Accusativesakāraṇakam sakāraṇakau sakāraṇakān
Instrumentalsakāraṇakena sakāraṇakābhyām sakāraṇakaiḥ sakāraṇakebhiḥ
Dativesakāraṇakāya sakāraṇakābhyām sakāraṇakebhyaḥ
Ablativesakāraṇakāt sakāraṇakābhyām sakāraṇakebhyaḥ
Genitivesakāraṇakasya sakāraṇakayoḥ sakāraṇakānām
Locativesakāraṇake sakāraṇakayoḥ sakāraṇakeṣu

Compound sakāraṇaka -

Adverb -sakāraṇakam -sakāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria