Declension table of sakāma

Deva

NeuterSingularDualPlural
Nominativesakāmam sakāme sakāmāni
Vocativesakāma sakāme sakāmāni
Accusativesakāmam sakāme sakāmāni
Instrumentalsakāmena sakāmābhyām sakāmaiḥ
Dativesakāmāya sakāmābhyām sakāmebhyaḥ
Ablativesakāmāt sakāmābhyām sakāmebhyaḥ
Genitivesakāmasya sakāmayoḥ sakāmānām
Locativesakāme sakāmayoḥ sakāmeṣu

Compound sakāma -

Adverb -sakāmam -sakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria