Declension table of ?sakālī

Deva

FeminineSingularDualPlural
Nominativesakālī sakālyau sakālyaḥ
Vocativesakāli sakālyau sakālyaḥ
Accusativesakālīm sakālyau sakālīḥ
Instrumentalsakālyā sakālībhyām sakālībhiḥ
Dativesakālyai sakālībhyām sakālībhyaḥ
Ablativesakālyāḥ sakālībhyām sakālībhyaḥ
Genitivesakālyāḥ sakālyoḥ sakālīnām
Locativesakālyām sakālyoḥ sakālīṣu

Compound sakāli - sakālī -

Adverb -sakāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria