Declension table of ?sakāṣāya

Deva

NeuterSingularDualPlural
Nominativesakāṣāyam sakāṣāye sakāṣāyāṇi
Vocativesakāṣāya sakāṣāye sakāṣāyāṇi
Accusativesakāṣāyam sakāṣāye sakāṣāyāṇi
Instrumentalsakāṣāyeṇa sakāṣāyābhyām sakāṣāyaiḥ
Dativesakāṣāyāya sakāṣāyābhyām sakāṣāyebhyaḥ
Ablativesakāṣāyāt sakāṣāyābhyām sakāṣāyebhyaḥ
Genitivesakāṣāyasya sakāṣāyayoḥ sakāṣāyāṇām
Locativesakāṣāye sakāṣāyayoḥ sakāṣāyeṣu

Compound sakāṣāya -

Adverb -sakāṣāyam -sakāṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria