Declension table of ?sakaṭānna

Deva

NeuterSingularDualPlural
Nominativesakaṭānnam sakaṭānne sakaṭānnāni
Vocativesakaṭānna sakaṭānne sakaṭānnāni
Accusativesakaṭānnam sakaṭānne sakaṭānnāni
Instrumentalsakaṭānnena sakaṭānnābhyām sakaṭānnaiḥ
Dativesakaṭānnāya sakaṭānnābhyām sakaṭānnebhyaḥ
Ablativesakaṭānnāt sakaṭānnābhyām sakaṭānnebhyaḥ
Genitivesakaṭānnasya sakaṭānnayoḥ sakaṭānnānām
Locativesakaṭānne sakaṭānnayoḥ sakaṭānneṣu

Compound sakaṭānna -

Adverb -sakaṭānnam -sakaṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria