Declension table of ?sakaṭākṣā

Deva

FeminineSingularDualPlural
Nominativesakaṭākṣā sakaṭākṣe sakaṭākṣāḥ
Vocativesakaṭākṣe sakaṭākṣe sakaṭākṣāḥ
Accusativesakaṭākṣām sakaṭākṣe sakaṭākṣāḥ
Instrumentalsakaṭākṣayā sakaṭākṣābhyām sakaṭākṣābhiḥ
Dativesakaṭākṣāyai sakaṭākṣābhyām sakaṭākṣābhyaḥ
Ablativesakaṭākṣāyāḥ sakaṭākṣābhyām sakaṭākṣābhyaḥ
Genitivesakaṭākṣāyāḥ sakaṭākṣayoḥ sakaṭākṣāṇām
Locativesakaṭākṣāyām sakaṭākṣayoḥ sakaṭākṣāsu

Adverb -sakaṭākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria