Declension table of ?sakaṭākṣa

Deva

NeuterSingularDualPlural
Nominativesakaṭākṣam sakaṭākṣe sakaṭākṣāṇi
Vocativesakaṭākṣa sakaṭākṣe sakaṭākṣāṇi
Accusativesakaṭākṣam sakaṭākṣe sakaṭākṣāṇi
Instrumentalsakaṭākṣeṇa sakaṭākṣābhyām sakaṭākṣaiḥ
Dativesakaṭākṣāya sakaṭākṣābhyām sakaṭākṣebhyaḥ
Ablativesakaṭākṣāt sakaṭākṣābhyām sakaṭākṣebhyaḥ
Genitivesakaṭākṣasya sakaṭākṣayoḥ sakaṭākṣāṇām
Locativesakaṭākṣe sakaṭākṣayoḥ sakaṭākṣeṣu

Compound sakaṭākṣa -

Adverb -sakaṭākṣam -sakaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria