Declension table of ?sakaṭākṣa

Deva

MasculineSingularDualPlural
Nominativesakaṭākṣaḥ sakaṭākṣau sakaṭākṣāḥ
Vocativesakaṭākṣa sakaṭākṣau sakaṭākṣāḥ
Accusativesakaṭākṣam sakaṭākṣau sakaṭākṣān
Instrumentalsakaṭākṣeṇa sakaṭākṣābhyām sakaṭākṣaiḥ sakaṭākṣebhiḥ
Dativesakaṭākṣāya sakaṭākṣābhyām sakaṭākṣebhyaḥ
Ablativesakaṭākṣāt sakaṭākṣābhyām sakaṭākṣebhyaḥ
Genitivesakaṭākṣasya sakaṭākṣayoḥ sakaṭākṣāṇām
Locativesakaṭākṣe sakaṭākṣayoḥ sakaṭākṣeṣu

Compound sakaṭākṣa -

Adverb -sakaṭākṣam -sakaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria