Declension table of ?sakaṣāyatva

Deva

NeuterSingularDualPlural
Nominativesakaṣāyatvam sakaṣāyatve sakaṣāyatvāni
Vocativesakaṣāyatva sakaṣāyatve sakaṣāyatvāni
Accusativesakaṣāyatvam sakaṣāyatve sakaṣāyatvāni
Instrumentalsakaṣāyatvena sakaṣāyatvābhyām sakaṣāyatvaiḥ
Dativesakaṣāyatvāya sakaṣāyatvābhyām sakaṣāyatvebhyaḥ
Ablativesakaṣāyatvāt sakaṣāyatvābhyām sakaṣāyatvebhyaḥ
Genitivesakaṣāyatvasya sakaṣāyatvayoḥ sakaṣāyatvānām
Locativesakaṣāyatve sakaṣāyatvayoḥ sakaṣāyatveṣu

Compound sakaṣāyatva -

Adverb -sakaṣāyatvam -sakaṣāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria