Declension table of ?sakaṣāya

Deva

NeuterSingularDualPlural
Nominativesakaṣāyam sakaṣāye sakaṣāyāṇi
Vocativesakaṣāya sakaṣāye sakaṣāyāṇi
Accusativesakaṣāyam sakaṣāye sakaṣāyāṇi
Instrumentalsakaṣāyeṇa sakaṣāyābhyām sakaṣāyaiḥ
Dativesakaṣāyāya sakaṣāyābhyām sakaṣāyebhyaḥ
Ablativesakaṣāyāt sakaṣāyābhyām sakaṣāyebhyaḥ
Genitivesakaṣāyasya sakaṣāyayoḥ sakaṣāyāṇām
Locativesakaṣāye sakaṣāyayoḥ sakaṣāyeṣu

Compound sakaṣāya -

Adverb -sakaṣāyam -sakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria