Declension table of ?sakaṇḍūka

Deva

MasculineSingularDualPlural
Nominativesakaṇḍūkaḥ sakaṇḍūkau sakaṇḍūkāḥ
Vocativesakaṇḍūka sakaṇḍūkau sakaṇḍūkāḥ
Accusativesakaṇḍūkam sakaṇḍūkau sakaṇḍūkān
Instrumentalsakaṇḍūkena sakaṇḍūkābhyām sakaṇḍūkaiḥ sakaṇḍūkebhiḥ
Dativesakaṇḍūkāya sakaṇḍūkābhyām sakaṇḍūkebhyaḥ
Ablativesakaṇḍūkāt sakaṇḍūkābhyām sakaṇḍūkebhyaḥ
Genitivesakaṇḍūkasya sakaṇḍūkayoḥ sakaṇḍūkānām
Locativesakaṇḍūke sakaṇḍūkayoḥ sakaṇḍūkeṣu

Compound sakaṇḍūka -

Adverb -sakaṇḍūkam -sakaṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria