Declension table of ?sakaṇḍu

Deva

NeuterSingularDualPlural
Nominativesakaṇḍu sakaṇḍunī sakaṇḍūni
Vocativesakaṇḍu sakaṇḍunī sakaṇḍūni
Accusativesakaṇḍu sakaṇḍunī sakaṇḍūni
Instrumentalsakaṇḍunā sakaṇḍubhyām sakaṇḍubhiḥ
Dativesakaṇḍune sakaṇḍubhyām sakaṇḍubhyaḥ
Ablativesakaṇḍunaḥ sakaṇḍubhyām sakaṇḍubhyaḥ
Genitivesakaṇḍunaḥ sakaṇḍunoḥ sakaṇḍūnām
Locativesakaṇḍuni sakaṇḍunoḥ sakaṇḍuṣu

Compound sakaṇḍu -

Adverb -sakaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria