Declension table of ?sakaṇḍu

Deva

MasculineSingularDualPlural
Nominativesakaṇḍuḥ sakaṇḍū sakaṇḍavaḥ
Vocativesakaṇḍo sakaṇḍū sakaṇḍavaḥ
Accusativesakaṇḍum sakaṇḍū sakaṇḍūn
Instrumentalsakaṇḍunā sakaṇḍubhyām sakaṇḍubhiḥ
Dativesakaṇḍave sakaṇḍubhyām sakaṇḍubhyaḥ
Ablativesakaṇḍoḥ sakaṇḍubhyām sakaṇḍubhyaḥ
Genitivesakaṇḍoḥ sakaṇḍvoḥ sakaṇḍūnām
Locativesakaṇḍau sakaṇḍvoḥ sakaṇḍuṣu

Compound sakaṇḍu -

Adverb -sakaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria