Declension table of ?sakṣit

Deva

MasculineSingularDualPlural
Nominativesakṣit sakṣitau sakṣitaḥ
Vocativesakṣit sakṣitau sakṣitaḥ
Accusativesakṣitam sakṣitau sakṣitaḥ
Instrumentalsakṣitā sakṣidbhyām sakṣidbhiḥ
Dativesakṣite sakṣidbhyām sakṣidbhyaḥ
Ablativesakṣitaḥ sakṣidbhyām sakṣidbhyaḥ
Genitivesakṣitaḥ sakṣitoḥ sakṣitām
Locativesakṣiti sakṣitoḥ sakṣitsu

Compound sakṣit -

Adverb -sakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria