Declension table of ?sakṣīradṛti

Deva

NeuterSingularDualPlural
Nominativesakṣīradṛti sakṣīradṛtinī sakṣīradṛtīni
Vocativesakṣīradṛti sakṣīradṛtinī sakṣīradṛtīni
Accusativesakṣīradṛti sakṣīradṛtinī sakṣīradṛtīni
Instrumentalsakṣīradṛtinā sakṣīradṛtibhyām sakṣīradṛtibhiḥ
Dativesakṣīradṛtine sakṣīradṛtibhyām sakṣīradṛtibhyaḥ
Ablativesakṣīradṛtinaḥ sakṣīradṛtibhyām sakṣīradṛtibhyaḥ
Genitivesakṣīradṛtinaḥ sakṣīradṛtinoḥ sakṣīradṛtīnām
Locativesakṣīradṛtini sakṣīradṛtinoḥ sakṣīradṛtiṣu

Compound sakṣīradṛti -

Adverb -sakṣīradṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria