Declension table of sakṣīra

Deva

NeuterSingularDualPlural
Nominativesakṣīram sakṣīre sakṣīrāṇi
Vocativesakṣīra sakṣīre sakṣīrāṇi
Accusativesakṣīram sakṣīre sakṣīrāṇi
Instrumentalsakṣīreṇa sakṣīrābhyām sakṣīraiḥ
Dativesakṣīrāya sakṣīrābhyām sakṣīrebhyaḥ
Ablativesakṣīrāt sakṣīrābhyām sakṣīrebhyaḥ
Genitivesakṣīrasya sakṣīrayoḥ sakṣīrāṇām
Locativesakṣīre sakṣīrayoḥ sakṣīreṣu

Compound sakṣīra -

Adverb -sakṣīram -sakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria