Declension table of ?sakṣatā

Deva

FeminineSingularDualPlural
Nominativesakṣatā sakṣate sakṣatāḥ
Vocativesakṣate sakṣate sakṣatāḥ
Accusativesakṣatām sakṣate sakṣatāḥ
Instrumentalsakṣatayā sakṣatābhyām sakṣatābhiḥ
Dativesakṣatāyai sakṣatābhyām sakṣatābhyaḥ
Ablativesakṣatāyāḥ sakṣatābhyām sakṣatābhyaḥ
Genitivesakṣatāyāḥ sakṣatayoḥ sakṣatānām
Locativesakṣatāyām sakṣatayoḥ sakṣatāsu

Adverb -sakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria