Declension table of ?sakṣata

Deva

MasculineSingularDualPlural
Nominativesakṣataḥ sakṣatau sakṣatāḥ
Vocativesakṣata sakṣatau sakṣatāḥ
Accusativesakṣatam sakṣatau sakṣatān
Instrumentalsakṣatena sakṣatābhyām sakṣataiḥ sakṣatebhiḥ
Dativesakṣatāya sakṣatābhyām sakṣatebhyaḥ
Ablativesakṣatāt sakṣatābhyām sakṣatebhyaḥ
Genitivesakṣatasya sakṣatayoḥ sakṣatānām
Locativesakṣate sakṣatayoḥ sakṣateṣu

Compound sakṣata -

Adverb -sakṣatam -sakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria