Declension table of ?sakṣaṇi

Deva

MasculineSingularDualPlural
Nominativesakṣaṇiḥ sakṣaṇī sakṣaṇayaḥ
Vocativesakṣaṇe sakṣaṇī sakṣaṇayaḥ
Accusativesakṣaṇim sakṣaṇī sakṣaṇīn
Instrumentalsakṣaṇinā sakṣaṇibhyām sakṣaṇibhiḥ
Dativesakṣaṇaye sakṣaṇibhyām sakṣaṇibhyaḥ
Ablativesakṣaṇeḥ sakṣaṇibhyām sakṣaṇibhyaḥ
Genitivesakṣaṇeḥ sakṣaṇyoḥ sakṣaṇīnām
Locativesakṣaṇau sakṣaṇyoḥ sakṣaṇiṣu

Compound sakṣaṇi -

Adverb -sakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria