Declension table of ?sakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesakṣaṇaḥ sakṣaṇau sakṣaṇāḥ
Vocativesakṣaṇa sakṣaṇau sakṣaṇāḥ
Accusativesakṣaṇam sakṣaṇau sakṣaṇān
Instrumentalsakṣaṇena sakṣaṇābhyām sakṣaṇaiḥ sakṣaṇebhiḥ
Dativesakṣaṇāya sakṣaṇābhyām sakṣaṇebhyaḥ
Ablativesakṣaṇāt sakṣaṇābhyām sakṣaṇebhyaḥ
Genitivesakṣaṇasya sakṣaṇayoḥ sakṣaṇānām
Locativesakṣaṇe sakṣaṇayoḥ sakṣaṇeṣu

Compound sakṣaṇa -

Adverb -sakṣaṇam -sakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria