Declension table of ?sakṛtsū_ā

Deva

FeminineSingularDualPlural
Nominativesakṛtsū_ā sakṛtsū_e sakṛtsū_āḥ
Vocativesakṛtsū_e sakṛtsū_e sakṛtsū_āḥ
Accusativesakṛtsū_ām sakṛtsū_e sakṛtsū_āḥ
Instrumentalsakṛtsū_ayā sakṛtsū_ābhyām sakṛtsū_ābhiḥ
Dativesakṛtsū_āyai sakṛtsū_ābhyām sakṛtsū_ābhyaḥ
Ablativesakṛtsū_āyāḥ sakṛtsū_ābhyām sakṛtsū_ābhyaḥ
Genitivesakṛtsū_āyāḥ sakṛtsū_ayoḥ sakṛtsū_ānām
Locativesakṛtsū_āyām sakṛtsū_ayoḥ sakṛtsū_āsu

Adverb -sakṛtsū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria