Declension table of ?sakṛtsū

Deva

NeuterSingularDualPlural
Nominativesakṛtsu sakṛtsunī sakṛtsūni
Vocativesakṛtsu sakṛtsunī sakṛtsūni
Accusativesakṛtsu sakṛtsunī sakṛtsūni
Instrumentalsakṛtsunā sakṛtsubhyām sakṛtsubhiḥ
Dativesakṛtsune sakṛtsubhyām sakṛtsubhyaḥ
Ablativesakṛtsunaḥ sakṛtsubhyām sakṛtsubhyaḥ
Genitivesakṛtsunaḥ sakṛtsunoḥ sakṛtsūnām
Locativesakṛtsuni sakṛtsunoḥ sakṛtsuṣu

Compound sakṛtsu -

Adverb -sakṛtsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria