Declension table of ?sakṛtsnāyinī

Deva

FeminineSingularDualPlural
Nominativesakṛtsnāyinī sakṛtsnāyinyau sakṛtsnāyinyaḥ
Vocativesakṛtsnāyini sakṛtsnāyinyau sakṛtsnāyinyaḥ
Accusativesakṛtsnāyinīm sakṛtsnāyinyau sakṛtsnāyinīḥ
Instrumentalsakṛtsnāyinyā sakṛtsnāyinībhyām sakṛtsnāyinībhiḥ
Dativesakṛtsnāyinyai sakṛtsnāyinībhyām sakṛtsnāyinībhyaḥ
Ablativesakṛtsnāyinyāḥ sakṛtsnāyinībhyām sakṛtsnāyinībhyaḥ
Genitivesakṛtsnāyinyāḥ sakṛtsnāyinyoḥ sakṛtsnāyinīnām
Locativesakṛtsnāyinyām sakṛtsnāyinyoḥ sakṛtsnāyinīṣu

Compound sakṛtsnāyini - sakṛtsnāyinī -

Adverb -sakṛtsnāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria