Declension table of ?sakṛtsnāyin

Deva

NeuterSingularDualPlural
Nominativesakṛtsnāyi sakṛtsnāyinī sakṛtsnāyīni
Vocativesakṛtsnāyin sakṛtsnāyi sakṛtsnāyinī sakṛtsnāyīni
Accusativesakṛtsnāyi sakṛtsnāyinī sakṛtsnāyīni
Instrumentalsakṛtsnāyinā sakṛtsnāyibhyām sakṛtsnāyibhiḥ
Dativesakṛtsnāyine sakṛtsnāyibhyām sakṛtsnāyibhyaḥ
Ablativesakṛtsnāyinaḥ sakṛtsnāyibhyām sakṛtsnāyibhyaḥ
Genitivesakṛtsnāyinaḥ sakṛtsnāyinoḥ sakṛtsnāyinām
Locativesakṛtsnāyini sakṛtsnāyinoḥ sakṛtsnāyiṣu

Compound sakṛtsnāyi -

Adverb -sakṛtsnāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria