Declension table of ?sakṛta

Deva

NeuterSingularDualPlural
Nominativesakṛtam sakṛte sakṛtāni
Vocativesakṛta sakṛte sakṛtāni
Accusativesakṛtam sakṛte sakṛtāni
Instrumentalsakṛtena sakṛtābhyām sakṛtaiḥ
Dativesakṛtāya sakṛtābhyām sakṛtebhyaḥ
Ablativesakṛtāt sakṛtābhyām sakṛtebhyaḥ
Genitivesakṛtasya sakṛtayoḥ sakṛtānām
Locativesakṛte sakṛtayoḥ sakṛteṣu

Compound sakṛta -

Adverb -sakṛtam -sakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria