Declension table of sakṛt

Deva

NeuterSingularDualPlural
Nominativesakṛt sakṛtī sakṛnti
Vocativesakṛt sakṛtī sakṛnti
Accusativesakṛt sakṛtī sakṛnti
Instrumentalsakṛtā sakṛdbhyām sakṛdbhiḥ
Dativesakṛte sakṛdbhyām sakṛdbhyaḥ
Ablativesakṛtaḥ sakṛdbhyām sakṛdbhyaḥ
Genitivesakṛtaḥ sakṛtoḥ sakṛtām
Locativesakṛti sakṛtoḥ sakṛtsu

Compound sakṛt -

Adverb -sakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria