Declension table of sakṛpa

Deva

MasculineSingularDualPlural
Nominativesakṛpaḥ sakṛpau sakṛpāḥ
Vocativesakṛpa sakṛpau sakṛpāḥ
Accusativesakṛpam sakṛpau sakṛpān
Instrumentalsakṛpeṇa sakṛpābhyām sakṛpaiḥ sakṛpebhiḥ
Dativesakṛpāya sakṛpābhyām sakṛpebhyaḥ
Ablativesakṛpāt sakṛpābhyām sakṛpebhyaḥ
Genitivesakṛpasya sakṛpayoḥ sakṛpāṇām
Locativesakṛpe sakṛpayoḥ sakṛpeṣu

Compound sakṛpa -

Adverb -sakṛpam -sakṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria