Declension table of ?sakṛllūna

Deva

MasculineSingularDualPlural
Nominativesakṛllūnaḥ sakṛllūnau sakṛllūnāḥ
Vocativesakṛllūna sakṛllūnau sakṛllūnāḥ
Accusativesakṛllūnam sakṛllūnau sakṛllūnān
Instrumentalsakṛllūnena sakṛllūnābhyām sakṛllūnaiḥ sakṛllūnebhiḥ
Dativesakṛllūnāya sakṛllūnābhyām sakṛllūnebhyaḥ
Ablativesakṛllūnāt sakṛllūnābhyām sakṛllūnebhyaḥ
Genitivesakṛllūnasya sakṛllūnayoḥ sakṛllūnānām
Locativesakṛllūne sakṛllūnayoḥ sakṛllūneṣu

Compound sakṛllūna -

Adverb -sakṛllūnam -sakṛllūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria