Declension table of ?sakṛdvidyuttā

Deva

FeminineSingularDualPlural
Nominativesakṛdvidyuttā sakṛdvidyutte sakṛdvidyuttāḥ
Vocativesakṛdvidyutte sakṛdvidyutte sakṛdvidyuttāḥ
Accusativesakṛdvidyuttām sakṛdvidyutte sakṛdvidyuttāḥ
Instrumentalsakṛdvidyuttayā sakṛdvidyuttābhyām sakṛdvidyuttābhiḥ
Dativesakṛdvidyuttāyai sakṛdvidyuttābhyām sakṛdvidyuttābhyaḥ
Ablativesakṛdvidyuttāyāḥ sakṛdvidyuttābhyām sakṛdvidyuttābhyaḥ
Genitivesakṛdvidyuttāyāḥ sakṛdvidyuttayoḥ sakṛdvidyuttānām
Locativesakṛdvidyuttāyām sakṛdvidyuttayoḥ sakṛdvidyuttāsu

Adverb -sakṛdvidyuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria