Declension table of ?sakṛdvidyutta

Deva

NeuterSingularDualPlural
Nominativesakṛdvidyuttam sakṛdvidyutte sakṛdvidyuttāni
Vocativesakṛdvidyutta sakṛdvidyutte sakṛdvidyuttāni
Accusativesakṛdvidyuttam sakṛdvidyutte sakṛdvidyuttāni
Instrumentalsakṛdvidyuttena sakṛdvidyuttābhyām sakṛdvidyuttaiḥ
Dativesakṛdvidyuttāya sakṛdvidyuttābhyām sakṛdvidyuttebhyaḥ
Ablativesakṛdvidyuttāt sakṛdvidyuttābhyām sakṛdvidyuttebhyaḥ
Genitivesakṛdvidyuttasya sakṛdvidyuttayoḥ sakṛdvidyuttānām
Locativesakṛdvidyutte sakṛdvidyuttayoḥ sakṛdvidyutteṣu

Compound sakṛdvidyutta -

Adverb -sakṛdvidyuttam -sakṛdvidyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria