Declension table of ?sakṛdvidyutta

Deva

MasculineSingularDualPlural
Nominativesakṛdvidyuttaḥ sakṛdvidyuttau sakṛdvidyuttāḥ
Vocativesakṛdvidyutta sakṛdvidyuttau sakṛdvidyuttāḥ
Accusativesakṛdvidyuttam sakṛdvidyuttau sakṛdvidyuttān
Instrumentalsakṛdvidyuttena sakṛdvidyuttābhyām sakṛdvidyuttaiḥ sakṛdvidyuttebhiḥ
Dativesakṛdvidyuttāya sakṛdvidyuttābhyām sakṛdvidyuttebhyaḥ
Ablativesakṛdvidyuttāt sakṛdvidyuttābhyām sakṛdvidyuttebhyaḥ
Genitivesakṛdvidyuttasya sakṛdvidyuttayoḥ sakṛdvidyuttānām
Locativesakṛdvidyutte sakṛdvidyuttayoḥ sakṛdvidyutteṣu

Compound sakṛdvidyutta -

Adverb -sakṛdvidyuttam -sakṛdvidyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria