Declension table of ?sakṛdvibhāta

Deva

MasculineSingularDualPlural
Nominativesakṛdvibhātaḥ sakṛdvibhātau sakṛdvibhātāḥ
Vocativesakṛdvibhāta sakṛdvibhātau sakṛdvibhātāḥ
Accusativesakṛdvibhātam sakṛdvibhātau sakṛdvibhātān
Instrumentalsakṛdvibhātena sakṛdvibhātābhyām sakṛdvibhātaiḥ sakṛdvibhātebhiḥ
Dativesakṛdvibhātāya sakṛdvibhātābhyām sakṛdvibhātebhyaḥ
Ablativesakṛdvibhātāt sakṛdvibhātābhyām sakṛdvibhātebhyaḥ
Genitivesakṛdvibhātasya sakṛdvibhātayoḥ sakṛdvibhātānām
Locativesakṛdvibhāte sakṛdvibhātayoḥ sakṛdvibhāteṣu

Compound sakṛdvibhāta -

Adverb -sakṛdvibhātam -sakṛdvibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria